Declension table of ?gandhapuṣpadhūpadīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gandhapuṣpadhūpadīpaḥ | gandhapuṣpadhūpadīpau | gandhapuṣpadhūpadīpāḥ |
Vocative | gandhapuṣpadhūpadīpa | gandhapuṣpadhūpadīpau | gandhapuṣpadhūpadīpāḥ |
Accusative | gandhapuṣpadhūpadīpam | gandhapuṣpadhūpadīpau | gandhapuṣpadhūpadīpān |
Instrumental | gandhapuṣpadhūpadīpena | gandhapuṣpadhūpadīpābhyām | gandhapuṣpadhūpadīpaiḥ gandhapuṣpadhūpadīpebhiḥ |
Dative | gandhapuṣpadhūpadīpāya | gandhapuṣpadhūpadīpābhyām | gandhapuṣpadhūpadīpebhyaḥ |
Ablative | gandhapuṣpadhūpadīpāt | gandhapuṣpadhūpadīpābhyām | gandhapuṣpadhūpadīpebhyaḥ |
Genitive | gandhapuṣpadhūpadīpasya | gandhapuṣpadhūpadīpayoḥ | gandhapuṣpadhūpadīpānām |
Locative | gandhapuṣpadhūpadīpe | gandhapuṣpadhūpadīpayoḥ | gandhapuṣpadhūpadīpeṣu |