Declension table of ?gandhapuṣpadhūpadīpa

Deva

MasculineSingularDualPlural
Nominativegandhapuṣpadhūpadīpaḥ gandhapuṣpadhūpadīpau gandhapuṣpadhūpadīpāḥ
Vocativegandhapuṣpadhūpadīpa gandhapuṣpadhūpadīpau gandhapuṣpadhūpadīpāḥ
Accusativegandhapuṣpadhūpadīpam gandhapuṣpadhūpadīpau gandhapuṣpadhūpadīpān
Instrumentalgandhapuṣpadhūpadīpena gandhapuṣpadhūpadīpābhyām gandhapuṣpadhūpadīpaiḥ gandhapuṣpadhūpadīpebhiḥ
Dativegandhapuṣpadhūpadīpāya gandhapuṣpadhūpadīpābhyām gandhapuṣpadhūpadīpebhyaḥ
Ablativegandhapuṣpadhūpadīpāt gandhapuṣpadhūpadīpābhyām gandhapuṣpadhūpadīpebhyaḥ
Genitivegandhapuṣpadhūpadīpasya gandhapuṣpadhūpadīpayoḥ gandhapuṣpadhūpadīpānām
Locativegandhapuṣpadhūpadīpe gandhapuṣpadhūpadīpayoḥ gandhapuṣpadhūpadīpeṣu

Compound gandhapuṣpadhūpadīpa -

Adverb -gandhapuṣpadhūpadīpam -gandhapuṣpadhūpadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria