Declension table of ?gandhapuṣpa

Deva

MasculineSingularDualPlural
Nominativegandhapuṣpaḥ gandhapuṣpau gandhapuṣpāḥ
Vocativegandhapuṣpa gandhapuṣpau gandhapuṣpāḥ
Accusativegandhapuṣpam gandhapuṣpau gandhapuṣpān
Instrumentalgandhapuṣpeṇa gandhapuṣpābhyām gandhapuṣpaiḥ gandhapuṣpebhiḥ
Dativegandhapuṣpāya gandhapuṣpābhyām gandhapuṣpebhyaḥ
Ablativegandhapuṣpāt gandhapuṣpābhyām gandhapuṣpebhyaḥ
Genitivegandhapuṣpasya gandhapuṣpayoḥ gandhapuṣpāṇām
Locativegandhapuṣpe gandhapuṣpayoḥ gandhapuṣpeṣu

Compound gandhapuṣpa -

Adverb -gandhapuṣpam -gandhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria