Declension table of ?gandhapiśācikā

Deva

FeminineSingularDualPlural
Nominativegandhapiśācikā gandhapiśācike gandhapiśācikāḥ
Vocativegandhapiśācike gandhapiśācike gandhapiśācikāḥ
Accusativegandhapiśācikām gandhapiśācike gandhapiśācikāḥ
Instrumentalgandhapiśācikayā gandhapiśācikābhyām gandhapiśācikābhiḥ
Dativegandhapiśācikāyai gandhapiśācikābhyām gandhapiśācikābhyaḥ
Ablativegandhapiśācikāyāḥ gandhapiśācikābhyām gandhapiśācikābhyaḥ
Genitivegandhapiśācikāyāḥ gandhapiśācikayoḥ gandhapiśācikānām
Locativegandhapiśācikāyām gandhapiśācikayoḥ gandhapiśācikāsu

Adverb -gandhapiśācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria