Declension table of ?gandhapiṅgalā

Deva

FeminineSingularDualPlural
Nominativegandhapiṅgalā gandhapiṅgale gandhapiṅgalāḥ
Vocativegandhapiṅgale gandhapiṅgale gandhapiṅgalāḥ
Accusativegandhapiṅgalām gandhapiṅgale gandhapiṅgalāḥ
Instrumentalgandhapiṅgalayā gandhapiṅgalābhyām gandhapiṅgalābhiḥ
Dativegandhapiṅgalāyai gandhapiṅgalābhyām gandhapiṅgalābhyaḥ
Ablativegandhapiṅgalāyāḥ gandhapiṅgalābhyām gandhapiṅgalābhyaḥ
Genitivegandhapiṅgalāyāḥ gandhapiṅgalayoḥ gandhapiṅgalānām
Locativegandhapiṅgalāyām gandhapiṅgalayoḥ gandhapiṅgalāsu

Adverb -gandhapiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria