Declension table of ?gandhapāṣāṇavatā

Deva

FeminineSingularDualPlural
Nominativegandhapāṣāṇavatā gandhapāṣāṇavate gandhapāṣāṇavatāḥ
Vocativegandhapāṣāṇavate gandhapāṣāṇavate gandhapāṣāṇavatāḥ
Accusativegandhapāṣāṇavatām gandhapāṣāṇavate gandhapāṣāṇavatāḥ
Instrumentalgandhapāṣāṇavatayā gandhapāṣāṇavatābhyām gandhapāṣāṇavatābhiḥ
Dativegandhapāṣāṇavatāyai gandhapāṣāṇavatābhyām gandhapāṣāṇavatābhyaḥ
Ablativegandhapāṣāṇavatāyāḥ gandhapāṣāṇavatābhyām gandhapāṣāṇavatābhyaḥ
Genitivegandhapāṣāṇavatāyāḥ gandhapāṣāṇavatayoḥ gandhapāṣāṇavatānām
Locativegandhapāṣāṇavatāyām gandhapāṣāṇavatayoḥ gandhapāṣāṇavatāsu

Adverb -gandhapāṣāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria