Declension table of ?gandhapāṣāṇavat

Deva

NeuterSingularDualPlural
Nominativegandhapāṣāṇavat gandhapāṣāṇavantī gandhapāṣāṇavatī gandhapāṣāṇavanti
Vocativegandhapāṣāṇavat gandhapāṣāṇavantī gandhapāṣāṇavatī gandhapāṣāṇavanti
Accusativegandhapāṣāṇavat gandhapāṣāṇavantī gandhapāṣāṇavatī gandhapāṣāṇavanti
Instrumentalgandhapāṣāṇavatā gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhiḥ
Dativegandhapāṣāṇavate gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhyaḥ
Ablativegandhapāṣāṇavataḥ gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhyaḥ
Genitivegandhapāṣāṇavataḥ gandhapāṣāṇavatoḥ gandhapāṣāṇavatām
Locativegandhapāṣāṇavati gandhapāṣāṇavatoḥ gandhapāṣāṇavatsu

Adverb -gandhapāṣāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria