Declension table of ?gandhapāṣāṇavat

Deva

MasculineSingularDualPlural
Nominativegandhapāṣāṇavān gandhapāṣāṇavantau gandhapāṣāṇavantaḥ
Vocativegandhapāṣāṇavan gandhapāṣāṇavantau gandhapāṣāṇavantaḥ
Accusativegandhapāṣāṇavantam gandhapāṣāṇavantau gandhapāṣāṇavataḥ
Instrumentalgandhapāṣāṇavatā gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhiḥ
Dativegandhapāṣāṇavate gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhyaḥ
Ablativegandhapāṣāṇavataḥ gandhapāṣāṇavadbhyām gandhapāṣāṇavadbhyaḥ
Genitivegandhapāṣāṇavataḥ gandhapāṣāṇavatoḥ gandhapāṣāṇavatām
Locativegandhapāṣāṇavati gandhapāṣāṇavatoḥ gandhapāṣāṇavatsu

Compound gandhapāṣāṇavat -

Adverb -gandhapāṣāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria