Declension table of ?gandhapāṣāṇavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gandhapāṣāṇavān | gandhapāṣāṇavantau | gandhapāṣāṇavantaḥ |
Vocative | gandhapāṣāṇavan | gandhapāṣāṇavantau | gandhapāṣāṇavantaḥ |
Accusative | gandhapāṣāṇavantam | gandhapāṣāṇavantau | gandhapāṣāṇavataḥ |
Instrumental | gandhapāṣāṇavatā | gandhapāṣāṇavadbhyām | gandhapāṣāṇavadbhiḥ |
Dative | gandhapāṣāṇavate | gandhapāṣāṇavadbhyām | gandhapāṣāṇavadbhyaḥ |
Ablative | gandhapāṣāṇavataḥ | gandhapāṣāṇavadbhyām | gandhapāṣāṇavadbhyaḥ |
Genitive | gandhapāṣāṇavataḥ | gandhapāṣāṇavatoḥ | gandhapāṣāṇavatām |
Locative | gandhapāṣāṇavati | gandhapāṣāṇavatoḥ | gandhapāṣāṇavatsu |