Declension table of ?gandhapāṣāṇa

Deva

MasculineSingularDualPlural
Nominativegandhapāṣāṇaḥ gandhapāṣāṇau gandhapāṣāṇāḥ
Vocativegandhapāṣāṇa gandhapāṣāṇau gandhapāṣāṇāḥ
Accusativegandhapāṣāṇam gandhapāṣāṇau gandhapāṣāṇān
Instrumentalgandhapāṣāṇena gandhapāṣāṇābhyām gandhapāṣāṇaiḥ
Dativegandhapāṣāṇāya gandhapāṣāṇābhyām gandhapāṣāṇebhyaḥ
Ablativegandhapāṣāṇāt gandhapāṣāṇābhyām gandhapāṣāṇebhyaḥ
Genitivegandhapāṣāṇasya gandhapāṣāṇayoḥ gandhapāṣāṇānām
Locativegandhapāṣāṇe gandhapāṣāṇayoḥ gandhapāṣāṇeṣu

Compound gandhapāṣāṇa -

Adverb -gandhapāṣāṇam -gandhapāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria