Declension table of ?gandhanāman

Deva

MasculineSingularDualPlural
Nominativegandhanāmā gandhanāmānau gandhanāmānaḥ
Vocativegandhanāman gandhanāmānau gandhanāmānaḥ
Accusativegandhanāmānam gandhanāmānau gandhanāmnaḥ
Instrumentalgandhanāmnā gandhanāmabhyām gandhanāmabhiḥ
Dativegandhanāmne gandhanāmabhyām gandhanāmabhyaḥ
Ablativegandhanāmnaḥ gandhanāmabhyām gandhanāmabhyaḥ
Genitivegandhanāmnaḥ gandhanāmnoḥ gandhanāmnām
Locativegandhanāmni gandhanāmani gandhanāmnoḥ gandhanāmasu

Compound gandhanāma -

Adverb -gandhanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria