Declension table of ?gandhanālī

Deva

FeminineSingularDualPlural
Nominativegandhanālī gandhanālyau gandhanālyaḥ
Vocativegandhanāli gandhanālyau gandhanālyaḥ
Accusativegandhanālīm gandhanālyau gandhanālīḥ
Instrumentalgandhanālyā gandhanālībhyām gandhanālībhiḥ
Dativegandhanālyai gandhanālībhyām gandhanālībhyaḥ
Ablativegandhanālyāḥ gandhanālībhyām gandhanālībhyaḥ
Genitivegandhanālyāḥ gandhanālyoḥ gandhanālīnām
Locativegandhanālyām gandhanālyoḥ gandhanālīṣu

Compound gandhanāli - gandhanālī -

Adverb -gandhanāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria