Declension table of ?gandhanāḍī

Deva

FeminineSingularDualPlural
Nominativegandhanāḍī gandhanāḍyau gandhanāḍyaḥ
Vocativegandhanāḍi gandhanāḍyau gandhanāḍyaḥ
Accusativegandhanāḍīm gandhanāḍyau gandhanāḍīḥ
Instrumentalgandhanāḍyā gandhanāḍībhyām gandhanāḍībhiḥ
Dativegandhanāḍyai gandhanāḍībhyām gandhanāḍībhyaḥ
Ablativegandhanāḍyāḥ gandhanāḍībhyām gandhanāḍībhyaḥ
Genitivegandhanāḍyāḥ gandhanāḍyoḥ gandhanāḍīnām
Locativegandhanāḍyām gandhanāḍyoḥ gandhanāḍīṣu

Compound gandhanāḍi - gandhanāḍī -

Adverb -gandhanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria