Declension table of ?gandhamālatī

Deva

FeminineSingularDualPlural
Nominativegandhamālatī gandhamālatyau gandhamālatyaḥ
Vocativegandhamālati gandhamālatyau gandhamālatyaḥ
Accusativegandhamālatīm gandhamālatyau gandhamālatīḥ
Instrumentalgandhamālatyā gandhamālatībhyām gandhamālatībhiḥ
Dativegandhamālatyai gandhamālatībhyām gandhamālatībhyaḥ
Ablativegandhamālatyāḥ gandhamālatībhyām gandhamālatībhyaḥ
Genitivegandhamālatyāḥ gandhamālatyoḥ gandhamālatīnām
Locativegandhamālatyām gandhamālatyoḥ gandhamālatīṣu

Compound gandhamālati - gandhamālatī -

Adverb -gandhamālati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria