Declension table of ?gandhamādanī

Deva

FeminineSingularDualPlural
Nominativegandhamādanī gandhamādanyau gandhamādanyaḥ
Vocativegandhamādani gandhamādanyau gandhamādanyaḥ
Accusativegandhamādanīm gandhamādanyau gandhamādanīḥ
Instrumentalgandhamādanyā gandhamādanībhyām gandhamādanībhiḥ
Dativegandhamādanyai gandhamādanībhyām gandhamādanībhyaḥ
Ablativegandhamādanyāḥ gandhamādanībhyām gandhamādanībhyaḥ
Genitivegandhamādanyāḥ gandhamādanyoḥ gandhamādanīnām
Locativegandhamādanyām gandhamādanyoḥ gandhamādanīṣu

Compound gandhamādani - gandhamādanī -

Adverb -gandhamādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria