Declension table of ?gandhamāda

Deva

MasculineSingularDualPlural
Nominativegandhamādaḥ gandhamādau gandhamādāḥ
Vocativegandhamāda gandhamādau gandhamādāḥ
Accusativegandhamādam gandhamādau gandhamādān
Instrumentalgandhamādena gandhamādābhyām gandhamādaiḥ gandhamādebhiḥ
Dativegandhamādāya gandhamādābhyām gandhamādebhyaḥ
Ablativegandhamādāt gandhamādābhyām gandhamādebhyaḥ
Genitivegandhamādasya gandhamādayoḥ gandhamādānām
Locativegandhamāde gandhamādayoḥ gandhamādeṣu

Compound gandhamāda -

Adverb -gandhamādam -gandhamādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria