Declension table of ?gandhakāṣṭha

Deva

NeuterSingularDualPlural
Nominativegandhakāṣṭham gandhakāṣṭhe gandhakāṣṭhāni
Vocativegandhakāṣṭha gandhakāṣṭhe gandhakāṣṭhāni
Accusativegandhakāṣṭham gandhakāṣṭhe gandhakāṣṭhāni
Instrumentalgandhakāṣṭhena gandhakāṣṭhābhyām gandhakāṣṭhaiḥ
Dativegandhakāṣṭhāya gandhakāṣṭhābhyām gandhakāṣṭhebhyaḥ
Ablativegandhakāṣṭhāt gandhakāṣṭhābhyām gandhakāṣṭhebhyaḥ
Genitivegandhakāṣṭhasya gandhakāṣṭhayoḥ gandhakāṣṭhānām
Locativegandhakāṣṭhe gandhakāṣṭhayoḥ gandhakāṣṭheṣu

Compound gandhakāṣṭha -

Adverb -gandhakāṣṭham -gandhakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria