Declension table of ?gandhahastimahātarka

Deva

MasculineSingularDualPlural
Nominativegandhahastimahātarkaḥ gandhahastimahātarkau gandhahastimahātarkāḥ
Vocativegandhahastimahātarka gandhahastimahātarkau gandhahastimahātarkāḥ
Accusativegandhahastimahātarkam gandhahastimahātarkau gandhahastimahātarkān
Instrumentalgandhahastimahātarkeṇa gandhahastimahātarkābhyām gandhahastimahātarkaiḥ
Dativegandhahastimahātarkāya gandhahastimahātarkābhyām gandhahastimahātarkebhyaḥ
Ablativegandhahastimahātarkāt gandhahastimahātarkābhyām gandhahastimahātarkebhyaḥ
Genitivegandhahastimahātarkasya gandhahastimahātarkayoḥ gandhahastimahātarkāṇām
Locativegandhahastimahātarke gandhahastimahātarkayoḥ gandhahastimahātarkeṣu

Compound gandhahastimahātarka -

Adverb -gandhahastimahātarkam -gandhahastimahātarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria