Declension table of ?gandhagrāhinī

Deva

FeminineSingularDualPlural
Nominativegandhagrāhinī gandhagrāhinyau gandhagrāhinyaḥ
Vocativegandhagrāhini gandhagrāhinyau gandhagrāhinyaḥ
Accusativegandhagrāhinīm gandhagrāhinyau gandhagrāhinīḥ
Instrumentalgandhagrāhinyā gandhagrāhinībhyām gandhagrāhinībhiḥ
Dativegandhagrāhinyai gandhagrāhinībhyām gandhagrāhinībhyaḥ
Ablativegandhagrāhinyāḥ gandhagrāhinībhyām gandhagrāhinībhyaḥ
Genitivegandhagrāhinyāḥ gandhagrāhinyoḥ gandhagrāhinīnām
Locativegandhagrāhinyām gandhagrāhinyoḥ gandhagrāhinīṣu

Compound gandhagrāhini - gandhagrāhinī -

Adverb -gandhagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria