Declension table of ?gandhagrāhin

Deva

NeuterSingularDualPlural
Nominativegandhagrāhi gandhagrāhiṇī gandhagrāhīṇi
Vocativegandhagrāhin gandhagrāhi gandhagrāhiṇī gandhagrāhīṇi
Accusativegandhagrāhi gandhagrāhiṇī gandhagrāhīṇi
Instrumentalgandhagrāhiṇā gandhagrāhibhyām gandhagrāhibhiḥ
Dativegandhagrāhiṇe gandhagrāhibhyām gandhagrāhibhyaḥ
Ablativegandhagrāhiṇaḥ gandhagrāhibhyām gandhagrāhibhyaḥ
Genitivegandhagrāhiṇaḥ gandhagrāhiṇoḥ gandhagrāhiṇām
Locativegandhagrāhiṇi gandhagrāhiṇoḥ gandhagrāhiṣu

Compound gandhagrāhi -

Adverb -gandhagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria