Declension table of ?gandhagrāhakā

Deva

FeminineSingularDualPlural
Nominativegandhagrāhakā gandhagrāhake gandhagrāhakāḥ
Vocativegandhagrāhake gandhagrāhake gandhagrāhakāḥ
Accusativegandhagrāhakām gandhagrāhake gandhagrāhakāḥ
Instrumentalgandhagrāhakayā gandhagrāhakābhyām gandhagrāhakābhiḥ
Dativegandhagrāhakāyai gandhagrāhakābhyām gandhagrāhakābhyaḥ
Ablativegandhagrāhakāyāḥ gandhagrāhakābhyām gandhagrāhakābhyaḥ
Genitivegandhagrāhakāyāḥ gandhagrāhakayoḥ gandhagrāhakāṇām
Locativegandhagrāhakāyām gandhagrāhakayoḥ gandhagrāhakāsu

Adverb -gandhagrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria