Declension table of gandhaghrāṇa

Deva

NeuterSingularDualPlural
Nominativegandhaghrāṇam gandhaghrāṇe gandhaghrāṇāni
Vocativegandhaghrāṇa gandhaghrāṇe gandhaghrāṇāni
Accusativegandhaghrāṇam gandhaghrāṇe gandhaghrāṇāni
Instrumentalgandhaghrāṇena gandhaghrāṇābhyām gandhaghrāṇaiḥ
Dativegandhaghrāṇāya gandhaghrāṇābhyām gandhaghrāṇebhyaḥ
Ablativegandhaghrāṇāt gandhaghrāṇābhyām gandhaghrāṇebhyaḥ
Genitivegandhaghrāṇasya gandhaghrāṇayoḥ gandhaghrāṇānām
Locativegandhaghrāṇe gandhaghrāṇayoḥ gandhaghrāṇeṣu

Compound gandhaghrāṇa -

Adverb -gandhaghrāṇam -gandhaghrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria