Declension table of ?gandhadvipa

Deva

MasculineSingularDualPlural
Nominativegandhadvipaḥ gandhadvipau gandhadvipāḥ
Vocativegandhadvipa gandhadvipau gandhadvipāḥ
Accusativegandhadvipam gandhadvipau gandhadvipān
Instrumentalgandhadvipena gandhadvipābhyām gandhadvipaiḥ gandhadvipebhiḥ
Dativegandhadvipāya gandhadvipābhyām gandhadvipebhyaḥ
Ablativegandhadvipāt gandhadvipābhyām gandhadvipebhyaḥ
Genitivegandhadvipasya gandhadvipayoḥ gandhadvipānām
Locativegandhadvipe gandhadvipayoḥ gandhadvipeṣu

Compound gandhadvipa -

Adverb -gandhadvipam -gandhadvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria