Declension table of ?gandhadvāra

Deva

NeuterSingularDualPlural
Nominativegandhadvāram gandhadvāre gandhadvārāṇi
Vocativegandhadvāra gandhadvāre gandhadvārāṇi
Accusativegandhadvāram gandhadvāre gandhadvārāṇi
Instrumentalgandhadvāreṇa gandhadvārābhyām gandhadvāraiḥ
Dativegandhadvārāya gandhadvārābhyām gandhadvārebhyaḥ
Ablativegandhadvārāt gandhadvārābhyām gandhadvārebhyaḥ
Genitivegandhadvārasya gandhadvārayoḥ gandhadvārāṇām
Locativegandhadvāre gandhadvārayoḥ gandhadvāreṣu

Compound gandhadvāra -

Adverb -gandhadvāram -gandhadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria