Declension table of ?gandhadhūmabhava

Deva

MasculineSingularDualPlural
Nominativegandhadhūmabhavaḥ gandhadhūmabhavau gandhadhūmabhavāḥ
Vocativegandhadhūmabhava gandhadhūmabhavau gandhadhūmabhavāḥ
Accusativegandhadhūmabhavam gandhadhūmabhavau gandhadhūmabhavān
Instrumentalgandhadhūmabhavena gandhadhūmabhavābhyām gandhadhūmabhavaiḥ gandhadhūmabhavebhiḥ
Dativegandhadhūmabhavāya gandhadhūmabhavābhyām gandhadhūmabhavebhyaḥ
Ablativegandhadhūmabhavāt gandhadhūmabhavābhyām gandhadhūmabhavebhyaḥ
Genitivegandhadhūmabhavasya gandhadhūmabhavayoḥ gandhadhūmabhavānām
Locativegandhadhūmabhave gandhadhūmabhavayoḥ gandhadhūmabhaveṣu

Compound gandhadhūmabhava -

Adverb -gandhadhūmabhavam -gandhadhūmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria