Declension table of ?gandhadāru

Deva

NeuterSingularDualPlural
Nominativegandhadāru gandhadāruṇī gandhadārūṇi
Vocativegandhadāru gandhadāruṇī gandhadārūṇi
Accusativegandhadāru gandhadāruṇī gandhadārūṇi
Instrumentalgandhadāruṇā gandhadārubhyām gandhadārubhiḥ
Dativegandhadāruṇe gandhadārubhyām gandhadārubhyaḥ
Ablativegandhadāruṇaḥ gandhadārubhyām gandhadārubhyaḥ
Genitivegandhadāruṇaḥ gandhadāruṇoḥ gandhadārūṇām
Locativegandhadāruṇi gandhadāruṇoḥ gandhadāruṣu

Compound gandhadāru -

Adverb -gandhadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria