Declension table of ?gandhādhika

Deva

NeuterSingularDualPlural
Nominativegandhādhikam gandhādhike gandhādhikāni
Vocativegandhādhika gandhādhike gandhādhikāni
Accusativegandhādhikam gandhādhike gandhādhikāni
Instrumentalgandhādhikena gandhādhikābhyām gandhādhikaiḥ
Dativegandhādhikāya gandhādhikābhyām gandhādhikebhyaḥ
Ablativegandhādhikāt gandhādhikābhyām gandhādhikebhyaḥ
Genitivegandhādhikasya gandhādhikayoḥ gandhādhikānām
Locativegandhādhike gandhādhikayoḥ gandhādhikeṣu

Compound gandhādhika -

Adverb -gandhādhikam -gandhādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria