Declension table of ?gandhāṣṭaka

Deva

NeuterSingularDualPlural
Nominativegandhāṣṭakam gandhāṣṭake gandhāṣṭakāni
Vocativegandhāṣṭaka gandhāṣṭake gandhāṣṭakāni
Accusativegandhāṣṭakam gandhāṣṭake gandhāṣṭakāni
Instrumentalgandhāṣṭakena gandhāṣṭakābhyām gandhāṣṭakaiḥ
Dativegandhāṣṭakāya gandhāṣṭakābhyām gandhāṣṭakebhyaḥ
Ablativegandhāṣṭakāt gandhāṣṭakābhyām gandhāṣṭakebhyaḥ
Genitivegandhāṣṭakasya gandhāṣṭakayoḥ gandhāṣṭakānām
Locativegandhāṣṭake gandhāṣṭakayoḥ gandhāṣṭakeṣu

Compound gandhāṣṭaka -

Adverb -gandhāṣṭakam -gandhāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria