Declension table of ?gamyatva

Deva

NeuterSingularDualPlural
Nominativegamyatvam gamyatve gamyatvāni
Vocativegamyatva gamyatve gamyatvāni
Accusativegamyatvam gamyatve gamyatvāni
Instrumentalgamyatvena gamyatvābhyām gamyatvaiḥ
Dativegamyatvāya gamyatvābhyām gamyatvebhyaḥ
Ablativegamyatvāt gamyatvābhyām gamyatvebhyaḥ
Genitivegamyatvasya gamyatvayoḥ gamyatvānām
Locativegamyatve gamyatvayoḥ gamyatveṣu

Compound gamyatva -

Adverb -gamyatvam -gamyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria