Declension table of ?gamiṣṭha

Deva

NeuterSingularDualPlural
Nominativegamiṣṭham gamiṣṭhe gamiṣṭhāni
Vocativegamiṣṭha gamiṣṭhe gamiṣṭhāni
Accusativegamiṣṭham gamiṣṭhe gamiṣṭhāni
Instrumentalgamiṣṭhena gamiṣṭhābhyām gamiṣṭhaiḥ
Dativegamiṣṭhāya gamiṣṭhābhyām gamiṣṭhebhyaḥ
Ablativegamiṣṭhāt gamiṣṭhābhyām gamiṣṭhebhyaḥ
Genitivegamiṣṭhasya gamiṣṭhayoḥ gamiṣṭhānām
Locativegamiṣṭhe gamiṣṭhayoḥ gamiṣṭheṣu

Compound gamiṣṭha -

Adverb -gamiṣṭham -gamiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria