Declension table of ?gamiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativegamiṣṇu_ā gamiṣṇu_e gamiṣṇu_āḥ
Vocativegamiṣṇu_e gamiṣṇu_e gamiṣṇu_āḥ
Accusativegamiṣṇu_ām gamiṣṇu_e gamiṣṇu_āḥ
Instrumentalgamiṣṇu_ayā gamiṣṇu_ābhyām gamiṣṇu_ābhiḥ
Dativegamiṣṇu_āyai gamiṣṇu_ābhyām gamiṣṇu_ābhyaḥ
Ablativegamiṣṇu_āyāḥ gamiṣṇu_ābhyām gamiṣṇu_ābhyaḥ
Genitivegamiṣṇu_āyāḥ gamiṣṇu_ayoḥ gamiṣṇu_ānām
Locativegamiṣṇu_āyām gamiṣṇu_ayoḥ gamiṣṇu_āsu

Adverb -gamiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria