Declension table of ?gamiṣṇu

Deva

NeuterSingularDualPlural
Nominativegamiṣṇu gamiṣṇunī gamiṣṇūni
Vocativegamiṣṇu gamiṣṇunī gamiṣṇūni
Accusativegamiṣṇu gamiṣṇunī gamiṣṇūni
Instrumentalgamiṣṇunā gamiṣṇubhyām gamiṣṇubhiḥ
Dativegamiṣṇune gamiṣṇubhyām gamiṣṇubhyaḥ
Ablativegamiṣṇunaḥ gamiṣṇubhyām gamiṣṇubhyaḥ
Genitivegamiṣṇunaḥ gamiṣṇunoḥ gamiṣṇūnām
Locativegamiṣṇuni gamiṣṇunoḥ gamiṣṇuṣu

Compound gamiṣṇu -

Adverb -gamiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria