Declension table of ?gamiṣṇu

Deva

MasculineSingularDualPlural
Nominativegamiṣṇuḥ gamiṣṇū gamiṣṇavaḥ
Vocativegamiṣṇo gamiṣṇū gamiṣṇavaḥ
Accusativegamiṣṇum gamiṣṇū gamiṣṇūn
Instrumentalgamiṣṇunā gamiṣṇubhyām gamiṣṇubhiḥ
Dativegamiṣṇave gamiṣṇubhyām gamiṣṇubhyaḥ
Ablativegamiṣṇoḥ gamiṣṇubhyām gamiṣṇubhyaḥ
Genitivegamiṣṇoḥ gamiṣṇvoḥ gamiṣṇūnām
Locativegamiṣṇau gamiṣṇvoḥ gamiṣṇuṣu

Compound gamiṣṇu -

Adverb -gamiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria