Declension table of ?gambhīravepasā

Deva

FeminineSingularDualPlural
Nominativegambhīravepasā gambhīravepase gambhīravepasāḥ
Vocativegambhīravepase gambhīravepase gambhīravepasāḥ
Accusativegambhīravepasām gambhīravepase gambhīravepasāḥ
Instrumentalgambhīravepasayā gambhīravepasābhyām gambhīravepasābhiḥ
Dativegambhīravepasāyai gambhīravepasābhyām gambhīravepasābhyaḥ
Ablativegambhīravepasāyāḥ gambhīravepasābhyām gambhīravepasābhyaḥ
Genitivegambhīravepasāyāḥ gambhīravepasayoḥ gambhīravepasānām
Locativegambhīravepasāyām gambhīravepasayoḥ gambhīravepasāsu

Adverb -gambhīravepasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria