Declension table of ?gambhīravedinī

Deva

FeminineSingularDualPlural
Nominativegambhīravedinī gambhīravedinyau gambhīravedinyaḥ
Vocativegambhīravedini gambhīravedinyau gambhīravedinyaḥ
Accusativegambhīravedinīm gambhīravedinyau gambhīravedinīḥ
Instrumentalgambhīravedinyā gambhīravedinībhyām gambhīravedinībhiḥ
Dativegambhīravedinyai gambhīravedinībhyām gambhīravedinībhyaḥ
Ablativegambhīravedinyāḥ gambhīravedinībhyām gambhīravedinībhyaḥ
Genitivegambhīravedinyāḥ gambhīravedinyoḥ gambhīravedinīnām
Locativegambhīravedinyām gambhīravedinyoḥ gambhīravedinīṣu

Compound gambhīravedini - gambhīravedinī -

Adverb -gambhīravedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria