Declension table of ?gambhīravedha

Deva

NeuterSingularDualPlural
Nominativegambhīravedham gambhīravedhe gambhīravedhāni
Vocativegambhīravedha gambhīravedhe gambhīravedhāni
Accusativegambhīravedham gambhīravedhe gambhīravedhāni
Instrumentalgambhīravedhena gambhīravedhābhyām gambhīravedhaiḥ
Dativegambhīravedhāya gambhīravedhābhyām gambhīravedhebhyaḥ
Ablativegambhīravedhāt gambhīravedhābhyām gambhīravedhebhyaḥ
Genitivegambhīravedhasya gambhīravedhayoḥ gambhīravedhānām
Locativegambhīravedhe gambhīravedhayoḥ gambhīravedheṣu

Compound gambhīravedha -

Adverb -gambhīravedham -gambhīravedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria