Declension table of ?gambhīravedha

Deva

MasculineSingularDualPlural
Nominativegambhīravedhaḥ gambhīravedhau gambhīravedhāḥ
Vocativegambhīravedha gambhīravedhau gambhīravedhāḥ
Accusativegambhīravedham gambhīravedhau gambhīravedhān
Instrumentalgambhīravedhena gambhīravedhābhyām gambhīravedhaiḥ gambhīravedhebhiḥ
Dativegambhīravedhāya gambhīravedhābhyām gambhīravedhebhyaḥ
Ablativegambhīravedhāt gambhīravedhābhyām gambhīravedhebhyaḥ
Genitivegambhīravedhasya gambhīravedhayoḥ gambhīravedhānām
Locativegambhīravedhe gambhīravedhayoḥ gambhīravedheṣu

Compound gambhīravedha -

Adverb -gambhīravedham -gambhīravedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria