Declension table of gambhīratva

Deva

NeuterSingularDualPlural
Nominativegambhīratvam gambhīratve gambhīratvāni
Vocativegambhīratva gambhīratve gambhīratvāni
Accusativegambhīratvam gambhīratve gambhīratvāni
Instrumentalgambhīratvena gambhīratvābhyām gambhīratvaiḥ
Dativegambhīratvāya gambhīratvābhyām gambhīratvebhyaḥ
Ablativegambhīratvāt gambhīratvābhyām gambhīratvebhyaḥ
Genitivegambhīratvasya gambhīratvayoḥ gambhīratvānām
Locativegambhīratve gambhīratvayoḥ gambhīratveṣu

Compound gambhīratva -

Adverb -gambhīratvam -gambhīratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria