Declension table of ?gambhīrasvāmin

Deva

MasculineSingularDualPlural
Nominativegambhīrasvāmī gambhīrasvāminau gambhīrasvāminaḥ
Vocativegambhīrasvāmin gambhīrasvāminau gambhīrasvāminaḥ
Accusativegambhīrasvāminam gambhīrasvāminau gambhīrasvāminaḥ
Instrumentalgambhīrasvāminā gambhīrasvāmibhyām gambhīrasvāmibhiḥ
Dativegambhīrasvāmine gambhīrasvāmibhyām gambhīrasvāmibhyaḥ
Ablativegambhīrasvāminaḥ gambhīrasvāmibhyām gambhīrasvāmibhyaḥ
Genitivegambhīrasvāminaḥ gambhīrasvāminoḥ gambhīrasvāminām
Locativegambhīrasvāmini gambhīrasvāminoḥ gambhīrasvāmiṣu

Compound gambhīrasvāmi -

Adverb -gambhīrasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria