Declension table of ?gambhīrasattvasvaranābhi_ā

Deva

FeminineSingularDualPlural
Nominativegambhīrasattvasvaranābhi_ā gambhīrasattvasvaranābhi_e gambhīrasattvasvaranābhi_āḥ
Vocativegambhīrasattvasvaranābhi_e gambhīrasattvasvaranābhi_e gambhīrasattvasvaranābhi_āḥ
Accusativegambhīrasattvasvaranābhi_ām gambhīrasattvasvaranābhi_e gambhīrasattvasvaranābhi_āḥ
Instrumentalgambhīrasattvasvaranābhi_ayā gambhīrasattvasvaranābhi_ābhyām gambhīrasattvasvaranābhi_ābhiḥ
Dativegambhīrasattvasvaranābhi_āyai gambhīrasattvasvaranābhi_ābhyām gambhīrasattvasvaranābhi_ābhyaḥ
Ablativegambhīrasattvasvaranābhi_āyāḥ gambhīrasattvasvaranābhi_ābhyām gambhīrasattvasvaranābhi_ābhyaḥ
Genitivegambhīrasattvasvaranābhi_āyāḥ gambhīrasattvasvaranābhi_ayoḥ gambhīrasattvasvaranābhi_ānām
Locativegambhīrasattvasvaranābhi_āyām gambhīrasattvasvaranābhi_ayoḥ gambhīrasattvasvaranābhi_āsu

Adverb -gambhīrasattvasvaranābhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria