Declension table of ?gambhīrasattvasvaranābhi

Deva

MasculineSingularDualPlural
Nominativegambhīrasattvasvaranābhiḥ gambhīrasattvasvaranābhī gambhīrasattvasvaranābhayaḥ
Vocativegambhīrasattvasvaranābhe gambhīrasattvasvaranābhī gambhīrasattvasvaranābhayaḥ
Accusativegambhīrasattvasvaranābhim gambhīrasattvasvaranābhī gambhīrasattvasvaranābhīn
Instrumentalgambhīrasattvasvaranābhinā gambhīrasattvasvaranābhibhyām gambhīrasattvasvaranābhibhiḥ
Dativegambhīrasattvasvaranābhaye gambhīrasattvasvaranābhibhyām gambhīrasattvasvaranābhibhyaḥ
Ablativegambhīrasattvasvaranābheḥ gambhīrasattvasvaranābhibhyām gambhīrasattvasvaranābhibhyaḥ
Genitivegambhīrasattvasvaranābheḥ gambhīrasattvasvaranābhyoḥ gambhīrasattvasvaranābhīnām
Locativegambhīrasattvasvaranābhau gambhīrasattvasvaranābhyoḥ gambhīrasattvasvaranābhiṣu

Compound gambhīrasattvasvaranābhi -

Adverb -gambhīrasattvasvaranābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria