Declension table of ?gambhīranāda

Deva

MasculineSingularDualPlural
Nominativegambhīranādaḥ gambhīranādau gambhīranādāḥ
Vocativegambhīranāda gambhīranādau gambhīranādāḥ
Accusativegambhīranādam gambhīranādau gambhīranādān
Instrumentalgambhīranādena gambhīranādābhyām gambhīranādaiḥ
Dativegambhīranādāya gambhīranādābhyām gambhīranādebhyaḥ
Ablativegambhīranādāt gambhīranādābhyām gambhīranādebhyaḥ
Genitivegambhīranādasya gambhīranādayoḥ gambhīranādānām
Locativegambhīranāde gambhīranādayoḥ gambhīranādeṣu

Compound gambhīranāda -

Adverb -gambhīranādam -gambhīranādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria