Declension table of ?gambhīrakukṣitā

Deva

FeminineSingularDualPlural
Nominativegambhīrakukṣitā gambhīrakukṣite gambhīrakukṣitāḥ
Vocativegambhīrakukṣite gambhīrakukṣite gambhīrakukṣitāḥ
Accusativegambhīrakukṣitām gambhīrakukṣite gambhīrakukṣitāḥ
Instrumentalgambhīrakukṣitayā gambhīrakukṣitābhyām gambhīrakukṣitābhiḥ
Dativegambhīrakukṣitāyai gambhīrakukṣitābhyām gambhīrakukṣitābhyaḥ
Ablativegambhīrakukṣitāyāḥ gambhīrakukṣitābhyām gambhīrakukṣitābhyaḥ
Genitivegambhīrakukṣitāyāḥ gambhīrakukṣitayoḥ gambhīrakukṣitānām
Locativegambhīrakukṣitāyām gambhīrakukṣitayoḥ gambhīrakukṣitāsu

Adverb -gambhīrakukṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria