Declension table of ?gambhīradhvani

Deva

MasculineSingularDualPlural
Nominativegambhīradhvaniḥ gambhīradhvanī gambhīradhvanayaḥ
Vocativegambhīradhvane gambhīradhvanī gambhīradhvanayaḥ
Accusativegambhīradhvanim gambhīradhvanī gambhīradhvanīn
Instrumentalgambhīradhvaninā gambhīradhvanibhyām gambhīradhvanibhiḥ
Dativegambhīradhvanaye gambhīradhvanibhyām gambhīradhvanibhyaḥ
Ablativegambhīradhvaneḥ gambhīradhvanibhyām gambhīradhvanibhyaḥ
Genitivegambhīradhvaneḥ gambhīradhvanyoḥ gambhīradhvanīnām
Locativegambhīradhvanau gambhīradhvanyoḥ gambhīradhvaniṣu

Compound gambhīradhvani -

Adverb -gambhīradhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria