Declension table of ?gambhīrārtha

Deva

MasculineSingularDualPlural
Nominativegambhīrārthaḥ gambhīrārthau gambhīrārthāḥ
Vocativegambhīrārtha gambhīrārthau gambhīrārthāḥ
Accusativegambhīrārtham gambhīrārthau gambhīrārthān
Instrumentalgambhīrārthena gambhīrārthābhyām gambhīrārthaiḥ gambhīrārthebhiḥ
Dativegambhīrārthāya gambhīrārthābhyām gambhīrārthebhyaḥ
Ablativegambhīrārthāt gambhīrārthābhyām gambhīrārthebhyaḥ
Genitivegambhīrārthasya gambhīrārthayoḥ gambhīrārthānām
Locativegambhīrārthe gambhīrārthayoḥ gambhīrārtheṣu

Compound gambhīrārtha -

Adverb -gambhīrārtham -gambhīrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria