Declension table of ?gamayitavya

Deva

NeuterSingularDualPlural
Nominativegamayitavyam gamayitavye gamayitavyāni
Vocativegamayitavya gamayitavye gamayitavyāni
Accusativegamayitavyam gamayitavye gamayitavyāni
Instrumentalgamayitavyena gamayitavyābhyām gamayitavyaiḥ
Dativegamayitavyāya gamayitavyābhyām gamayitavyebhyaḥ
Ablativegamayitavyāt gamayitavyābhyām gamayitavyebhyaḥ
Genitivegamayitavyasya gamayitavyayoḥ gamayitavyānām
Locativegamayitavye gamayitavyayoḥ gamayitavyeṣu

Compound gamayitavya -

Adverb -gamayitavyam -gamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria