Declension table of ?gamanavat

Deva

MasculineSingularDualPlural
Nominativegamanavān gamanavantau gamanavantaḥ
Vocativegamanavan gamanavantau gamanavantaḥ
Accusativegamanavantam gamanavantau gamanavataḥ
Instrumentalgamanavatā gamanavadbhyām gamanavadbhiḥ
Dativegamanavate gamanavadbhyām gamanavadbhyaḥ
Ablativegamanavataḥ gamanavadbhyām gamanavadbhyaḥ
Genitivegamanavataḥ gamanavatoḥ gamanavatām
Locativegamanavati gamanavatoḥ gamanavatsu

Compound gamanavat -

Adverb -gamanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria