Declension table of ?gamanārha

Deva

NeuterSingularDualPlural
Nominativegamanārham gamanārhe gamanārhāṇi
Vocativegamanārha gamanārhe gamanārhāṇi
Accusativegamanārham gamanārhe gamanārhāṇi
Instrumentalgamanārheṇa gamanārhābhyām gamanārhaiḥ
Dativegamanārhāya gamanārhābhyām gamanārhebhyaḥ
Ablativegamanārhāt gamanārhābhyām gamanārhebhyaḥ
Genitivegamanārhasya gamanārhayoḥ gamanārhāṇām
Locativegamanārhe gamanārhayoḥ gamanārheṣu

Compound gamanārha -

Adverb -gamanārham -gamanārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria