Declension table of ?galūna

Deva

MasculineSingularDualPlural
Nominativegalūnaḥ galūnau galūnāḥ
Vocativegalūna galūnau galūnāḥ
Accusativegalūnam galūnau galūnān
Instrumentalgalūnena galūnābhyām galūnaiḥ galūnebhiḥ
Dativegalūnāya galūnābhyām galūnebhyaḥ
Ablativegalūnāt galūnābhyām galūnebhyaḥ
Genitivegalūnasya galūnayoḥ galūnānām
Locativegalūne galūnayoḥ galūneṣu

Compound galūna -

Adverb -galūnam -galūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria