Declension table of ?gallavādya

Deva

NeuterSingularDualPlural
Nominativegallavādyam gallavādye gallavādyāni
Vocativegallavādya gallavādye gallavādyāni
Accusativegallavādyam gallavādye gallavādyāni
Instrumentalgallavādyena gallavādyābhyām gallavādyaiḥ
Dativegallavādyāya gallavādyābhyām gallavādyebhyaḥ
Ablativegallavādyāt gallavādyābhyām gallavādyebhyaḥ
Genitivegallavādyasya gallavādyayoḥ gallavādyānām
Locativegallavādye gallavādyayoḥ gallavādyeṣu

Compound gallavādya -

Adverb -gallavādyam -gallavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria