Declension table of ?galitapradīpa

Deva

MasculineSingularDualPlural
Nominativegalitapradīpaḥ galitapradīpau galitapradīpāḥ
Vocativegalitapradīpa galitapradīpau galitapradīpāḥ
Accusativegalitapradīpam galitapradīpau galitapradīpān
Instrumentalgalitapradīpena galitapradīpābhyām galitapradīpaiḥ
Dativegalitapradīpāya galitapradīpābhyām galitapradīpebhyaḥ
Ablativegalitapradīpāt galitapradīpābhyām galitapradīpebhyaḥ
Genitivegalitapradīpasya galitapradīpayoḥ galitapradīpānām
Locativegalitapradīpe galitapradīpayoḥ galitapradīpeṣu

Compound galitapradīpa -

Adverb -galitapradīpam -galitapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria