Declension table of ?galitanakhadanta

Deva

NeuterSingularDualPlural
Nominativegalitanakhadantam galitanakhadante galitanakhadantāni
Vocativegalitanakhadanta galitanakhadante galitanakhadantāni
Accusativegalitanakhadantam galitanakhadante galitanakhadantāni
Instrumentalgalitanakhadantena galitanakhadantābhyām galitanakhadantaiḥ
Dativegalitanakhadantāya galitanakhadantābhyām galitanakhadantebhyaḥ
Ablativegalitanakhadantāt galitanakhadantābhyām galitanakhadantebhyaḥ
Genitivegalitanakhadantasya galitanakhadantayoḥ galitanakhadantānām
Locativegalitanakhadante galitanakhadantayoḥ galitanakhadanteṣu

Compound galitanakhadanta -

Adverb -galitanakhadantam -galitanakhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria